Maṅgalāṣṭakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

मङ्गलाष्टकम्

maṅgalāṣṭakam


mañjuśrīrlokanātho jinavaramakuṭo jambhalo vajrasattvaḥ

maitreyo vajrapāṇiḥ sukhakarakamalo rāhulo bhadrapālaḥ |

buddho vairocanādyastribhuvananamitaḥ kṣīṇaniḥśeṣadoṣa-

stuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ || 1||


hṛṣṭo hūkāravajraḥ paśupatidamako vajraghaṇṭā ca hṛṣṭā

pīto hālāhalāsyo ripugaṇamathano ṭakkirājo mahātmā |

akṣobhyo ratnaketuḥ pratidinamacalo gaṇḍahastiryamāri-

stuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ || 2 ||



saṃghastrailokyabandhurguṇagaṇanilayo bodhicittaḥ sucittaḥ

bodhiścānandasiddho vijitakalimalo heruko nīladaṇḍaḥ |

buddhaḥ sāraṅgarājo vijitajinaguṇo sarvasattvānukampī

tuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ || 3 ||



prajñā candrāvatārā tadanujabhṛkuṭī jñānasaṃbhārabhārā

mārīcī māramārā sakalabhayaharā pītavarṇā trivaktrā |

māyūrī māmakī ca kṣapitaripugaṇā pāṇḍarā rocanādyā-

stuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ || 4 ||



gāndhārī jāṅgulī ca bhujagahṛtaphaṇā khaḍgapāśāṅkuśogrā

vārāhī vajrahastā asiparaśudharā dharmadhātvīśvarī ca |

keyūrī jñānasārā dhvajanihitakarā ṣaṭkarā śābarī ca

tuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ || 5 ||



vaiṇyā mālyā sugītā prathitajinavare śābarī dhūpavajrā

vaitālī gandhavajrā prahasitavadanā svargatirāryatārā |

lakṣmīrbuddhasya bodhiḥ sakalabhayaharā śāradā dīpavajrā

tuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ || 6 ||



vaiśālyāṃ dharmacakre prathitanijabale parvate gṛdhrakūṭe

śrāvastyāṃ lumbinīke kṣitinihitakarā koṃkaṇe bodhivṛkṣā |

śrīvatsāśvatthapatraṃ suravaranamitaṃ śrīphalaṃ śaṅkhacakraṃ

tuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ || 7 ||



chatraṃ dūrvā ca padmaṃ dhvajamapi nihitaṃ lo(ro)canā matsyakūrmau

vārāhaḥ pūrṇakumbho munivaravacanaṃ vajraghaṇṭāninādaḥ |

buddhānāṃ prātihāryaṃ suravaranamitaṃ hāsyalāsye vilāsā-

stuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ || 8 ||



maṅgalāṣṭakaṃ samāptam |